1. Āhārapaccayo Pańhāvāro

  

  1. Kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo. Kusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo. (1)

Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo. Kusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. (2)

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo. Kusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

 

Akusalo dhammo akusalassa dhammassa āhārapaccayena paccayo. Akusalā āhārā sampayuttakānaṃ khandhānaṃ āhārapaccayena paccayo.(1)

Akusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo. Akusalā āhārā cittasamuṭṭhānānaṃ rūpānaṃ āhārapaccayena paccayo. (2)

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo. Akusalā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. (3)

Abyākato dhammo abyākatassa dhammassa āhārapaccayena paccayo. Vipākābyākatā kiriyābyākatā āhārā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ āhārapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṃ khandhānaṃ kaṭattā ca rūpānaṃ āhārapaccayena paccayo. Kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo. (1)

Loading

By admin