1. Nissayapaccayo Pañhāvāro

 

  1. Kusalo dhammo kusalassa dhammassa nissayapaccayena paccayo. Kusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

          Kusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo. Kusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

          Kusalo dhammo kusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo. Kusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissaya-paccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. (3)

          Akusalo dhammo akusalassa dhammassa nissayapaccayena paccayo. Akusalo eko khandho tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

          Akusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo. Akusalā khandhā cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

          Akusalo dhammo akusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo. Akusalo eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhā-nānañca rūpānaṃ nissayapaccayena paccayo. (3)

         

          Abyākato dhammo abyākatassa dhammassa nissayapaccayena paccayo. Vipākābyākato kiriyābyākato eko khandho tiṇṇannaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ cittasamuṭṭhā-nānañca rūpānaṃ nissayapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṃ nissayapaccayena paccayo. Dve khandhā dvinnaṃ khandhānaṃ kaṭattā ca rūpānaṃ nissayapaccayena paccayo. Khandhā vatthussa nissayapaccayena paccayo. Vatthu khandhānaṃ nissayapaccayena paccayo. Ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhūtānaṃ nissayapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṃ rūpānaṃ, kaṭattārūpānaṃ, upādārūpānaṃ nissayapaccayena paccayo; bāhiraṃ… āhārasamuṭ-ṭhānaṃ… utusamuṭṭhānaṃ… asaññasattānaṃ ekaṃ mahābhūtaṃ tiṇṇannaṃ mahābhū-tānaṃ nissayapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa nissaya-paccayena paccayo. Dve mahābhūtā dvinnaṃ mahābhūtānaṃ nissayapaccayena paccayo. Mahābhūtā kaṭattārūpānaṃ, upādārūpānaṃ nissayapaccayena paccayo. Cakkhāyatanaṃ cakkhuviññāṇassa nissayapaccayena paccayo. Sotāyatanaṃ…pe… ghānāyatanaṃ…pe… jivhāyatanaṃ …pe… kāyāyatanaṃ kāyaviññāṇassa nissayapaccayena paccayo. Vatthu vipākābyākatānaṃ kiriyābyākatānaṃ khandhānaṃ nissayapaccayena paccayo.

          Abyākato dhammo kusalassa dhammassa nissayapaccayena paccayo. Vatthu kusalānaṃ khandhānaṃ nissayapaccayena paccayo. (2)

          Abyākato dhammo akusalassa dhammassa nissayapaccayena paccayo. Vatthu akusalānaṃ khandhānaṃ nissayapaccayena paccayo. (3)

 

  1. Kusalo ca abyākato ca dhammā kusalassa dhammassa nissayapaccayena paccayo. Kusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

          Kusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo. Kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

 

          Akusalo ca abyākato ca dhammā akusalassa dhammassa nissayapaccayena paccayo. Akusalo eko khandho ca vatthu ca tiṇṇannaṃ khandhānaṃ nissayapaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṃ khandhānaṃ nissayapaccayena paccayo. (1)

          Akusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo. akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṃ rūpānaṃ nissayapaccayena paccayo. (2)

Loading

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *